Go To Mantra

वा॒वर्त॒ येषां॑ रा॒या यु॒क्तैषां॑ हिर॒ण्ययी॑ । ने॒मधि॑ता॒ न पौंस्या॒ वृथे॑व वि॒ष्टान्ता॑ ॥

English Transliteration

vāvarta yeṣāṁ rāyā yuktaiṣāṁ hiraṇyayī | nemadhitā na pauṁsyā vṛtheva viṣṭāntā ||

Pad Path

व॒वर्त॑ । येषा॑म् । रा॒या । यु॒क्ता । ए॒षा॒म् । हि॒र॒ण्ययी॑ । ने॒मऽधि॑ता । न । पौंस्या॑ । वृथा॑ऽइव । वि॒ष्टऽअ॑न्ता ॥ १०.९३.१३

Rigveda » Mandal:10» Sukta:93» Mantra:13 | Ashtak:8» Adhyay:4» Varga:28» Mantra:3 | Mandal:10» Anuvak:8» Mantra:13


Reads times

BRAHMAMUNI

Word-Meaning: - (येषां-राया) जिनके देने योग्य ज्ञानधन से (युक्ता) प्रेरित (एषां हिरण्ययी) इन-उन की तजोमयी [वावर्त्त] स्तुति होती है (नेमधिता न) संग्राम में जैसे (पौंस्या) बल (वृथा-इव) अनायास ही (विष्टान्ता) परस्पर मिले लक्ष्य के अन्त तक पहुँचानेवाले होते हैं, वैसे स्तुतियों की शृङ्खला लक्ष्य परमात्मा तक प्राप्त होती है ॥१३॥
Connotation: - विद्वानों के ज्ञानोपदेशानुसार की हुई स्तुति निरन्तर परमात्मा को प्राप्त होती है ॥१३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (येषां राया युक्ता) येषां दातव्येन ज्ञानधनेन प्रेरिता (एषां हिरण्ययी) एतेषां तेषां तेजोमयी [वावर्त=आववर्त] स्तुतिवाग्भवति (नेमधिता न पौंस्या) संग्रामे “नेमधिता संग्रामनाम” [निघ० २।१७] यथा बलानि “पौंस्यानि बलनाम” [निघ० २।९] (वृथा-इव) अनायासेनैव (विष्टान्ता) विष्टान्तानि परस्पराविष्टान्तर्गतानि भवन्ति तथा स्तुतिवाक्शृङ्खला परमात्मगता भवति ॥१३॥